Friday 6 July 2018

Samskritam Vibhakti

Samskritam Vibhakti Usage

Samskruta Shabda Rupam for each Vibhakti and Antha Aksharam

Vasu Chakkera

This blog shows vibhakti wise division of words. Within each vibhakti, it shows how the shabda rupam changes for word's ending sound (antha akshara) and gender (lingam ) for example : akarantha pullinga , aakarantha streelinga shabda. This document will help in memorising one vibhakti at a time for all the words with different ending letter and genders.The table also shows example usages in samskritam and in english for easy undersanding.
Since This has been auto generated using a script I had written, some sentences may not completely make sence in Samskritam, but is good enough to know how that word is used in the vibhakti.

Prathama Vibhakti

Antha Example (Samskritam) Example (English)
Boy - बाल - baala (अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
  • बालः खादति
  • बालः गच्छति
  • बालः is eating
  • बालः is going
Fruit - फल - phala (अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
  • फलम् खादति
  • फलम् गच्छति
  • फलम् is eating
  • फलम् is going
Creeper - लता - lataa (आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
  • लता खादति
  • लता गच्छति
  • लता is eating
  • लता is going
Poet - कवि - kavi (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • कविः खादति
  • कविः गच्छति
  • कविः is eating
  • कविः is going
Husband - पति - pati (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • पतिः खादति
  • पतिः गच्छति
  • पतिः is eating
  • पतिः is going
Friend - सखि - sakhi (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • सखा खादति
  • सखा गच्छति
  • सखा is eating
  • सखा is going
Traveller - पथिन् - pathin (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • पन्थाः खादति
  • पन्थाः गच्छति
  • पन्थाः is eating
  • पन्थाः is going
Intelligence - मति - mati (इकारान्तः स्त्रीलिङ्ग - ikaaraanta striiliN^ga)
  • मतिः खादति
  • मतिः गच्छति
  • मतिः is eating
  • मतिः is going
Rain - वारि - vaari (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • वारि खादति
  • वारि गच्छति
  • वारि is eating
  • वारि is going
Eye - akshi - phala (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • अक्षि खादति
  • अक्षि गच्छति
  • अक्षि is eating
  • अक्षि is going
River - नदी - nadii (ईकारन्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • नदी खादति
  • नदी गच्छति
  • नदी is eating
  • नदी is going
Wife - स्त्री - strii (ईकारान्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • स्त्री खादति
  • स्त्री गच्छति
  • स्त्री is eating
  • स्त्री is going
Teacher - गूरु - guru (उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
  • गुरुः खादति
  • गुरुः गच्छति
  • गुरुः is eating
  • गुरुः is going
Cow - धेनु - dhenu (उकारान्तः स्त्रीलिङ्ग - ukaaraanta striiliN^ga)
  • धेनुः खादति
  • धेनुः गच्छति
  • धेनुः is eating
  • धेनुः is going
Honey - मधु - madhu (उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
  • मधु खादति
  • मधु गच्छति
  • मधु is eating
  • मधु is going
Bride - वधू - vadhuu (ऊकारान्तः स्त्रीलिङ्ग - uukaaraanta striiliN^ga)
  • वधूः खादति
  • वधूः गच्छति
  • वधूः is eating
  • वधूः is going
Cow - गो - go (ओकारान्तः पुंलिङ्ग - okaaraanta pu.nliN^ga)
  • गौः खादति
  • गौः गच्छति
  • गौः is eating
  • गौः is going
Father - पितृ - pitRRi (रकारान्तः पुंलिङ्ग - rakaaraanta pu.nliN^ga)
  • पिता खादति
  • पिता गच्छति
  • पिता is eating
  • पिता is going
Giver - दातॄ - daatRRi (ऋकारान्तः पुंलिङ्ग - RRikaaraanta pu.nliN^ga)
  • दाता खादति
  • दाता गच्छति
  • दाता is eating
  • दाता is going
Mother - मातृ - maatRRi (ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
  • माता खादति
  • माता गच्छति
  • माता is eating
  • माता is going
King, Mountain - भूभृत् - bhuubhRRit (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • भूभृत् खादति
  • भूभृत् गच्छति
  • भूभृत् is eating
  • भूभृत् is going
Big - महत् - mahat (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • महान् खादति
  • महान् गच्छति
  • महान् is eating
  • महान् is going
You -Male (Respectful) - भवान् - bhavaan (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • भवान् खादति
  • भवान् गच्छति
  • भवान् is eating
  • भवान् is going
You - Female (Respectful) - भवती - bhavati (तकारान्त पुंलिङ्ग - takaaraanta sthri linga)
  • भवती खादति
  • भवती गच्छति
  • भवती is eating
  • भवती is going
King - राजन् - raajan (नकारन्तः पुंलिङ्ग - nakaaraanta pu.nliN^ga)
  • राजा खादति
  • राजा गच्छति
  • राजा is eating
  • राजा is going
Deed - कर्मन् - karman (न् कारान्तः नपुंलिङ्ग - n akaaraanta napu.nliN^ga)
  • कर्म खादति
  • कर्म गच्छति
  • कर्म is eating
  • कर्म is going
Merchant - वणिज् - vaNij (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • वणिज् खादति
  • वणिज् गच्छति
  • वणिज् is eating
  • वणिज् is going
Emperor - सम्राज् - samraaj (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • सम्राट् खादति
  • सम्राट् गच्छति
  • सम्राट् is eating
  • सम्राट् is going
Cloud - पयोमुच् - payomuch (चकारान्त पुंलिङ्ग - chakaaraanta pu.nlinga)
  • पयोमुक् खादति
  • पयोमुक् गच्छति
  • पयोमुक् is eating
  • पयोमुक् is going
Danger - विपद् - vipad (दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
  • विपत् खादति
  • विपत् गच्छति
  • विपत् is eating
  • विपत् is going
I - अस्मद् - asmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • अहम् खादति
  • अहम् गच्छति
  • अहम् is eating
  • अहम् is going
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • त्वम् खादति
  • त्वम् गच्छति
  • त्वम् is eating
  • त्वम् is going
He - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • सः खादति
  • सः गच्छति
  • सः is eating
  • सः is going
She - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • सा खादति
  • सा गच्छति
  • सा is eating
  • सा is going
That - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • तत् खादति
  • तत् गच्छति
  • तत् is eating
  • तत् is going
He (This Person) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • अयम् खादति
  • अयम् गच्छति
  • अयम् is eating
  • अयम् is going
She (This Person) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इयम् खादति
  • इयम् गच्छति
  • इयम् is eating
  • इयम् is going
This (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदम् खादति
  • इदम् गच्छति
  • इदम् is eating
  • इदम् is going
Who, What (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • कः खादति
  • कः गच्छति
  • कः is eating
  • कः is going
Who, What (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • का खादति
  • का गच्छति
  • का is eating
  • का is going
Who, What (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • किम् खादति
  • किम् गच्छति
  • किम् is eating
  • किम् is going
All (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • सर्वः खादति
  • सर्वः गच्छति
  • सर्वः is eating
  • सर्वः is going
All (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • सर्वा खादति
  • सर्वा गच्छति
  • सर्वा is eating
  • सर्वा is going
All (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • सर्वम् खादति
  • सर्वम् गच्छति
  • सर्वम् is eating
  • सर्वम् is going

Dwitiya Vibhakti

Antha Example (Samskritam) Example (English)
Boy - बाल - baala (अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
  • बालम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् बालम् ददाति
  • I salute to बालम्
  • lakshmana gives rama's book to बालम्
Fruit - फल - phala (अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
  • फलम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् फलम् ददाति
  • I salute to फलम्
  • lakshmana gives rama's book to फलम्
Creeper - लता - lataa (आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
  • लताम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् लताम् ददाति
  • I salute to लताम्
  • lakshmana gives rama's book to लताम्
Poet - कवि - kavi (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • कविम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् कविम् ददाति
  • I salute to कविम्
  • lakshmana gives rama's book to कविम्
Husband - पति - pati (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • पतिम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् पतिम् ददाति
  • I salute to पतिम्
  • lakshmana gives rama's book to पतिम्
Friend - सखि - sakhi (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • सखायम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् सखायम् ददाति
  • I salute to सखायम्
  • lakshmana gives rama's book to सखायम्
Traveller - पथिन् - pathin (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • पन्थानम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् पन्थानम् ददाति
  • I salute to पन्थानम्
  • lakshmana gives rama's book to पन्थानम्
Intelligence - मति - mati (इकारान्तः स्त्रीलिङ्ग - ikaaraanta striiliN^ga)
  • मतिम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् मतिम् ददाति
  • I salute to मतिम्
  • lakshmana gives rama's book to मतिम्
Rain - वारि - vaari (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • वारि नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् वारि ददाति
  • I salute to वारि
  • lakshmana gives rama's book to वारि
Eye - akshi - phala (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • अक्षि नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् अक्षि ददाति
  • I salute to अक्षि
  • lakshmana gives rama's book to अक्षि
River - नदी - nadii (ईकारन्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • नदीम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् नदीम् ददाति
  • I salute to नदीम्
  • lakshmana gives rama's book to नदीम्
Wife - स्त्री - strii (ईकारान्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • स्त्रियम्, स्त्रीम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् स्त्रियम्, स्त्रीम् ददाति
  • I salute to स्त्रियम्, स्त्रीम्
  • lakshmana gives rama's book to स्त्रियम्, स्त्रीम्
Teacher - गूरु - guru (उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
  • गुरुम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् गुरुम् ददाति
  • I salute to गुरुम्
  • lakshmana gives rama's book to गुरुम्
Cow - धेनु - dhenu (उकारान्तः स्त्रीलिङ्ग - ukaaraanta striiliN^ga)
  • धेनुम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् धेनुम् ददाति
  • I salute to धेनुम्
  • lakshmana gives rama's book to धेनुम्
Honey - मधु - madhu (उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
  • मधु नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् मधु ददाति
  • I salute to मधु
  • lakshmana gives rama's book to मधु
Bride - वधू - vadhuu (ऊकारान्तः स्त्रीलिङ्ग - uukaaraanta striiliN^ga)
  • वधूम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् वधूम् ददाति
  • I salute to वधूम्
  • lakshmana gives rama's book to वधूम्
Cow - गो - go (ओकारान्तः पुंलिङ्ग - okaaraanta pu.nliN^ga)
  • गाम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् गाम् ददाति
  • I salute to गाम्
  • lakshmana gives rama's book to गाम्
Father - पितृ - pitRRi (रकारान्तः पुंलिङ्ग - rakaaraanta pu.nliN^ga)
  • पितरम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् पितरम् ददाति
  • I salute to पितरम्
  • lakshmana gives rama's book to पितरम्
Giver - दातॄ - daatRRi (ऋकारान्तः पुंलिङ्ग - RRikaaraanta pu.nliN^ga)
  • दातारम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् दातारम् ददाति
  • I salute to दातारम्
  • lakshmana gives rama's book to दातारम्
Mother - मातृ - maatRRi (ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
  • मातरम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् मातरम् ददाति
  • I salute to मातरम्
  • lakshmana gives rama's book to मातरम्
King, Mountain - भूभृत् - bhuubhRRit (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • भूभृतम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् भूभृतम् ददाति
  • I salute to भूभृतम्
  • lakshmana gives rama's book to भूभृतम्
Big - महत् - mahat (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • महान्तम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् महान्तम् ददाति
  • I salute to महान्तम्
  • lakshmana gives rama's book to महान्तम्
You -Male (Respectful) - भवान् - bhavaan (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • भवन्तम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् भवन्तम् ददाति
  • I salute to भवन्तम्
  • lakshmana gives rama's book to भवन्तम्
You - Female (Respectful) - भवती - bhavati (तकारान्त पुंलिङ्ग - takaaraanta sthri linga)
  • भवतीम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् भवतीम् ददाति
  • I salute to भवतीम्
  • lakshmana gives rama's book to भवतीम्
King - राजन् - raajan (नकारन्तः पुंलिङ्ग - nakaaraanta pu.nliN^ga)
  • राजानम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् राजानम् ददाति
  • I salute to राजानम्
  • lakshmana gives rama's book to राजानम्
Deed - कर्मन् - karman (न् कारान्तः नपुंलिङ्ग - n akaaraanta napu.nliN^ga)
  • कर्म नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् कर्म ददाति
  • I salute to कर्म
  • lakshmana gives rama's book to कर्म
Merchant - वणिज् - vaNij (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • वणिजम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् वणिजम् ददाति
  • I salute to वणिजम्
  • lakshmana gives rama's book to वणिजम्
Emperor - सम्राज् - samraaj (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • सम्राजम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् सम्राजम् ददाति
  • I salute to सम्राजम्
  • lakshmana gives rama's book to सम्राजम्
Cloud - पयोमुच् - payomuch (चकारान्त पुंलिङ्ग - chakaaraanta pu.nlinga)
  • पयोमुचम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् पयोमुचम् ददाति
  • I salute to पयोमुचम्
  • lakshmana gives rama's book to पयोमुचम्
Danger - विपद् - vipad (दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
  • विपदम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् विपदम् ददाति
  • I salute to विपदम्
  • lakshmana gives rama's book to विपदम्
I - अस्मद् - asmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • माम्, मा नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् माम्, मा ददाति
  • I salute to माम्, मा
  • lakshmana gives rama's book to माम्, मा
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • त्वाम्, त्वा नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् त्वाम्, त्वा ददाति
  • I salute to त्वाम्, त्वा
  • lakshmana gives rama's book to त्वाम्, त्वा
He - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • तम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् तम् ददाति
  • I salute to तम्
  • lakshmana gives rama's book to तम्
She - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • ताम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् ताम् ददाति
  • I salute to ताम्
  • lakshmana gives rama's book to ताम्
That - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • तत् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् तत् ददाति
  • I salute to तत्
  • lakshmana gives rama's book to तत्
He (This Person) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इमम्, एनम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् इमम्, एनम् ददाति
  • I salute to इमम्, एनम्
  • lakshmana gives rama's book to इमम्, एनम्
She (This Person) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इमाम्, एनाम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् इमाम्, एनाम् ददाति
  • I salute to इमाम्, एनाम्
  • lakshmana gives rama's book to इमाम्, एनाम्
This (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदम्, एनत् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् इदम्, एनत् ददाति
  • I salute to इदम्, एनत्
  • lakshmana gives rama's book to इदम्, एनत्
Who, What (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • कम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् कम् ददाति
  • I salute to कम्
  • lakshmana gives rama's book to कम्
Who, What (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • काम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् काम् ददाति
  • I salute to काम्
  • lakshmana gives rama's book to काम्
Who, What (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • किम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् किम् ददाति
  • I salute to किम्
  • lakshmana gives rama's book to किम्
All (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • सर्वम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् सर्वम् ददाति
  • I salute to सर्वम्
  • lakshmana gives rama's book to सर्वम्
All (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • सर्वाम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् सर्वाम् ददाति
  • I salute to सर्वाम्
  • lakshmana gives rama's book to सर्वाम्
All (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • सर्वम् नमामि
  • लक्ष्मण​: रमस्य पुस्तकम् सर्वम् ददाति
  • I salute to सर्वम्
  • lakshmana gives rama's book to सर्वम्

Triteeya Vibhakti

Antha Example (Samskritam) Example (English)
Boy - बाल - baala (अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
  • लक्ष्मण​: बालेन सह विद्यालयं गच्छति
  • lakshmana goes with बालेन to the school
Fruit - फल - phala (अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
  • लक्ष्मण​: फलेन सह विद्यालयं गच्छति
  • lakshmana goes with फलेन to the school
Creeper - लता - lataa (आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
  • लक्ष्मण​: लतया सह विद्यालयं गच्छति
  • lakshmana goes with लतया to the school
Poet - कवि - kavi (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • लक्ष्मण​: कविना सह विद्यालयं गच्छति
  • lakshmana goes with कविना to the school
Husband - पति - pati (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • लक्ष्मण​: पत्या सह विद्यालयं गच्छति
  • lakshmana goes with पत्या to the school
Friend - सखि - sakhi (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • लक्ष्मण​: सख्या सह विद्यालयं गच्छति
  • lakshmana goes with सख्या to the school
Traveller - पथिन् - pathin (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • लक्ष्मण​: पथा सह विद्यालयं गच्छति
  • lakshmana goes with पथा to the school
Intelligence - मति - mati (इकारान्तः स्त्रीलिङ्ग - ikaaraanta striiliN^ga)
  • लक्ष्मण​: मत्या सह विद्यालयं गच्छति
  • lakshmana goes with मत्या to the school
Rain - वारि - vaari (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • लक्ष्मण​: वारिणा सह विद्यालयं गच्छति
  • lakshmana goes with वारिणा to the school
Eye - akshi - phala (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • लक्ष्मण​: अक्ष्णा सह विद्यालयं गच्छति
  • lakshmana goes with अक्ष्णा to the school
River - नदी - nadii (ईकारन्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • लक्ष्मण​: नद्या सह विद्यालयं गच्छति
  • lakshmana goes with नद्या to the school
Wife - स्त्री - strii (ईकारान्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • लक्ष्मण​: स्त्रिया सह विद्यालयं गच्छति
  • lakshmana goes with स्त्रिया to the school
Teacher - गूरु - guru (उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
  • लक्ष्मण​: गुरुणा सह विद्यालयं गच्छति
  • lakshmana goes with गुरुणा to the school
Cow - धेनु - dhenu (उकारान्तः स्त्रीलिङ्ग - ukaaraanta striiliN^ga)
  • लक्ष्मण​: धेन्वा सह विद्यालयं गच्छति
  • lakshmana goes with धेन्वा to the school
Honey - मधु - madhu (उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
  • लक्ष्मण​: मधुना सह विद्यालयं गच्छति
  • lakshmana goes with मधुना to the school
Bride - वधू - vadhuu (ऊकारान्तः स्त्रीलिङ्ग - uukaaraanta striiliN^ga)
  • लक्ष्मण​: वध्वा सह विद्यालयं गच्छति
  • lakshmana goes with वध्वा to the school
Cow - गो - go (ओकारान्तः पुंलिङ्ग - okaaraanta pu.nliN^ga)
  • लक्ष्मण​: गवा सह विद्यालयं गच्छति
  • lakshmana goes with गवा to the school
Father - पितृ - pitRRi (रकारान्तः पुंलिङ्ग - rakaaraanta pu.nliN^ga)
  • लक्ष्मण​: पित्रा सह विद्यालयं गच्छति
  • lakshmana goes with पित्रा to the school
Giver - दातॄ - daatRRi (ऋकारान्तः पुंलिङ्ग - RRikaaraanta pu.nliN^ga)
  • लक्ष्मण​: दात्रा सह विद्यालयं गच्छति
  • lakshmana goes with दात्रा to the school
Mother - मातृ - maatRRi (ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
  • लक्ष्मण​: मात्रा सह विद्यालयं गच्छति
  • lakshmana goes with मात्रा to the school
King, Mountain - भूभृत् - bhuubhRRit (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • लक्ष्मण​: भूभृता सह विद्यालयं गच्छति
  • lakshmana goes with भूभृता to the school
Big - महत् - mahat (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • लक्ष्मण​: महता सह विद्यालयं गच्छति
  • lakshmana goes with महता to the school
You -Male (Respectful) - भवान् - bhavaan (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • लक्ष्मण​: भवता सह विद्यालयं गच्छति
  • lakshmana goes with भवता to the school
You - Female (Respectful) - भवती - bhavati (तकारान्त पुंलिङ्ग - takaaraanta sthri linga)
  • लक्ष्मण​: भवत्या सह विद्यालयं गच्छति
  • lakshmana goes with भवत्या to the school
King - राजन् - raajan (नकारन्तः पुंलिङ्ग - nakaaraanta pu.nliN^ga)
  • लक्ष्मण​: राज्ञा सह विद्यालयं गच्छति
  • lakshmana goes with राज्ञा to the school
Deed - कर्मन् - karman (न् कारान्तः नपुंलिङ्ग - n akaaraanta napu.nliN^ga)
  • लक्ष्मण​: कर्मणा सह विद्यालयं गच्छति
  • lakshmana goes with कर्मणा to the school
Merchant - वणिज् - vaNij (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • लक्ष्मण​: वणिजा सह विद्यालयं गच्छति
  • lakshmana goes with वणिजा to the school
Emperor - सम्राज् - samraaj (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • लक्ष्मण​: सम्राजा सह विद्यालयं गच्छति
  • lakshmana goes with सम्राजा to the school
Cloud - पयोमुच् - payomuch (चकारान्त पुंलिङ्ग - chakaaraanta pu.nlinga)
  • लक्ष्मण​: पयोमुचा सह विद्यालयं गच्छति
  • lakshmana goes with पयोमुचा to the school
Danger - विपद् - vipad (दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
  • लक्ष्मण​: विपदा सह विद्यालयं गच्छति
  • lakshmana goes with विपदा to the school
I - अस्मद् - asmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • लक्ष्मण​: मया सह विद्यालयं गच्छति
  • lakshmana goes with मया to the school
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • लक्ष्मण​: त्वया सह विद्यालयं गच्छति
  • lakshmana goes with त्वया to the school
He - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • लक्ष्मण​: तेन सह विद्यालयं गच्छति
  • lakshmana goes with तेन to the school
She - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • लक्ष्मण​: तया सह विद्यालयं गच्छति
  • lakshmana goes with तया to the school
That - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • लक्ष्मण​: तम् सह विद्यालयं गच्छति
  • lakshmana goes with तम् to the school
He (This Person) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • लक्ष्मण​: अनेन, एनेन सह विद्यालयं गच्छति
  • lakshmana goes with अनेन, एनेन to the school
She (This Person) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • लक्ष्मण​: अनया, एनया सह विद्यालयं गच्छति
  • lakshmana goes with अनया, एनया to the school
This (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • लक्ष्मण​: अनेन, एनेन सह विद्यालयं गच्छति
  • lakshmana goes with अनेन, एनेन to the school
Who, What (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • लक्ष्मण​: केन सह विद्यालयं गच्छति
  • lakshmana goes with केन to the school
Who, What (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • लक्ष्मण​: कया सह विद्यालयं गच्छति
  • lakshmana goes with कया to the school
Who, What (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • लक्ष्मण​: केन सह विद्यालयं गच्छति
  • lakshmana goes with केन to the school
All (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • लक्ष्मण​: सर्वेण सह विद्यालयं गच्छति
  • lakshmana goes with सर्वेण to the school
All (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • लक्ष्मण​: सर्वया सह विद्यालयं गच्छति
  • lakshmana goes with सर्वया to the school
All (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • लक्ष्मण​: सर्वेण सह विद्यालयं गच्छति
  • lakshmana goes with सर्वेण to the school

Chaturthi Vibhakti

Antha Example (Samskritam) Example (English)
Boy - बाल - baala (अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
  • अहम् पुस्तकं बालाय प्रेशितवान्
  • I sent this book for बालाय
Fruit - फल - phala (अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
  • अहम् पुस्तकं फलाय प्रेशितवान्
  • I sent this book for फलाय
Creeper - लता - lataa (आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
  • अहम् पुस्तकं लतायै प्रेशितवान्
  • I sent this book for लतायै
Poet - कवि - kavi (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • अहम् पुस्तकं कवये प्रेशितवान्
  • I sent this book for कवये
Husband - पति - pati (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • अहम् पुस्तकं पत्ये प्रेशितवान्
  • I sent this book for पत्ये
Friend - सखि - sakhi (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • अहम् पुस्तकं सख्ये प्रेशितवान्
  • I sent this book for सख्ये
Traveller - पथिन् - pathin (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • अहम् पुस्तकं पथे प्रेशितवान्
  • I sent this book for पथे
Intelligence - मति - mati (इकारान्तः स्त्रीलिङ्ग - ikaaraanta striiliN^ga)
  • अहम् पुस्तकं मतये, मतै प्रेशितवान्
  • I sent this book for मतये, मतै
Rain - वारि - vaari (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • अहम् पुस्तकं वारिणे प्रेशितवान्
  • I sent this book for वारिणे
Eye - akshi - phala (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • अहम् पुस्तकं अक्ष्णे प्रेशितवान्
  • I sent this book for अक्ष्णे
River - नदी - nadii (ईकारन्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • अहम् पुस्तकं नद्यै प्रेशितवान्
  • I sent this book for नद्यै
Wife - स्त्री - strii (ईकारान्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • अहम् पुस्तकं स्त्रियै प्रेशितवान्
  • I sent this book for स्त्रियै
Teacher - गूरु - guru (उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
  • अहम् पुस्तकं गुरवे प्रेशितवान्
  • I sent this book for गुरवे
Cow - धेनु - dhenu (उकारान्तः स्त्रीलिङ्ग - ukaaraanta striiliN^ga)
  • अहम् पुस्तकं धेन्वै, धेनवे प्रेशितवान्
  • I sent this book for धेन्वै, धेनवे
Honey - मधु - madhu (उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
  • अहम् पुस्तकं मधुने प्रेशितवान्
  • I sent this book for मधुने
Bride - वधू - vadhuu (ऊकारान्तः स्त्रीलिङ्ग - uukaaraanta striiliN^ga)
  • अहम् पुस्तकं वध्वै प्रेशितवान्
  • I sent this book for वध्वै
Cow - गो - go (ओकारान्तः पुंलिङ्ग - okaaraanta pu.nliN^ga)
  • अहम् पुस्तकं गवे प्रेशितवान्
  • I sent this book for गवे
Father - पितृ - pitRRi (रकारान्तः पुंलिङ्ग - rakaaraanta pu.nliN^ga)
  • अहम् पुस्तकं पित्रे प्रेशितवान्
  • I sent this book for पित्रे
Giver - दातॄ - daatRRi (ऋकारान्तः पुंलिङ्ग - RRikaaraanta pu.nliN^ga)
  • अहम् पुस्तकं दात्रे प्रेशितवान्
  • I sent this book for दात्रे
Mother - मातृ - maatRRi (ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
  • अहम् पुस्तकं मात्रे प्रेशितवान्
  • I sent this book for मात्रे
King, Mountain - भूभृत् - bhuubhRRit (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • अहम् पुस्तकं भूभृते प्रेशितवान्
  • I sent this book for भूभृते
Big - महत् - mahat (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • अहम् पुस्तकं महते प्रेशितवान्
  • I sent this book for महते
You -Male (Respectful) - भवान् - bhavaan (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • अहम् पुस्तकं भवते प्रेशितवान्
  • I sent this book for भवते
You - Female (Respectful) - भवती - bhavati (तकारान्त पुंलिङ्ग - takaaraanta sthri linga)
  • अहम् पुस्तकं भवत्यै प्रेशितवान्
  • I sent this book for भवत्यै
King - राजन् - raajan (नकारन्तः पुंलिङ्ग - nakaaraanta pu.nliN^ga)
  • अहम् पुस्तकं राज्ञे प्रेशितवान्
  • I sent this book for राज्ञे
Deed - कर्मन् - karman (न् कारान्तः नपुंलिङ्ग - n akaaraanta napu.nliN^ga)
  • अहम् पुस्तकं कर्मणे प्रेशितवान्
  • I sent this book for कर्मणे
Merchant - वणिज् - vaNij (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • अहम् पुस्तकं वणिजे प्रेशितवान्
  • I sent this book for वणिजे
Emperor - सम्राज् - samraaj (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • अहम् पुस्तकं सम्राजे प्रेशितवान्
  • I sent this book for सम्राजे
Cloud - पयोमुच् - payomuch (चकारान्त पुंलिङ्ग - chakaaraanta pu.nlinga)
  • अहम् पुस्तकं पयोमुचे प्रेशितवान्
  • I sent this book for पयोमुचे
Danger - विपद् - vipad (दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
  • अहम् पुस्तकं विपदे प्रेशितवान्
  • I sent this book for विपदे
I - अस्मद् - asmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • अहम् पुस्तकं मह्यम्, मे प्रेशितवान्
  • I sent this book for मह्यम्, मे
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • अहम् पुस्तकं तुभ्यम्, ते प्रेशितवान्
  • I sent this book for तुभ्यम्, ते
He - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • अहम् पुस्तकं तस्मै प्रेशितवान्
  • I sent this book for तस्मै
She - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • अहम् पुस्तकं तस्यै प्रेशितवान्
  • I sent this book for तस्यै
That - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • अहम् पुस्तकं तेन प्रेशितवान्
  • I sent this book for तेन
He (This Person) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • अहम् पुस्तकं अस्मै प्रेशितवान्
  • I sent this book for अस्मै
She (This Person) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • अहम् पुस्तकं अस्यो प्रेशितवान्
  • I sent this book for अस्यो
This (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • अहम् पुस्तकं अस्मै प्रेशितवान्
  • I sent this book for अस्मै
Who, What (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • अहम् पुस्तकं कस्मै प्रेशितवान्
  • I sent this book for कस्मै
Who, What (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • अहम् पुस्तकं कसौः प्रेशितवान्
  • I sent this book for कसौः
Who, What (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • अहम् पुस्तकं कस्मै प्रेशितवान्
  • I sent this book for कस्मै
All (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • अहम् पुस्तकं सर्वेस्मै प्रेशितवान्
  • I sent this book for सर्वेस्मै
All (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • अहम् पुस्तकं सर्वसै प्रेशितवान्
  • I sent this book for सर्वसै
All (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • अहम् पुस्तकं सर्वेस्मै प्रेशितवान्
  • I sent this book for सर्वेस्मै

Panchami Vibhakti

Antha Example (Samskritam) Example (English)
Boy - बाल - baala (अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
  • बालात् फलम् पतति
  • fruit falls from बालात्
Fruit - फल - phala (अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
  • फलात् फलम् पतति
  • fruit falls from फलात्
Creeper - लता - lataa (आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
  • लतायाः फलम् पतति
  • fruit falls from लतायाः
Poet - कवि - kavi (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • कवेः फलम् पतति
  • fruit falls from कवेः
Husband - पति - pati (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • पत्युः फलम् पतति
  • fruit falls from पत्युः
Friend - सखि - sakhi (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • सख्युः फलम् पतति
  • fruit falls from सख्युः
Traveller - पथिन् - pathin (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • पथः फलम् पतति
  • fruit falls from पथः
Intelligence - मति - mati (इकारान्तः स्त्रीलिङ्ग - ikaaraanta striiliN^ga)
  • मतेः, मत्योः फलम् पतति
  • fruit falls from मतेः, मत्योः
Rain - वारि - vaari (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • वारिणः फलम् पतति
  • fruit falls from वारिणः
Eye - akshi - phala (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • अक्ष्णः फलम् पतति
  • fruit falls from अक्ष्णः
River - नदी - nadii (ईकारन्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • नद्याः फलम् पतति
  • fruit falls from नद्याः
Wife - स्त्री - strii (ईकारान्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • स्त्रियाः फलम् पतति
  • fruit falls from स्त्रियाः
Teacher - गूरु - guru (उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
  • गुरोः फलम् पतति
  • fruit falls from गुरोः
Cow - धेनु - dhenu (उकारान्तः स्त्रीलिङ्ग - ukaaraanta striiliN^ga)
  • धेन्वाः, धेनोः फलम् पतति
  • fruit falls from धेन्वाः, धेनोः
Honey - मधु - madhu (उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
  • मधुनः फलम् पतति
  • fruit falls from मधुनः
Bride - वधू - vadhuu (ऊकारान्तः स्त्रीलिङ्ग - uukaaraanta striiliN^ga)
  • वध्वाः फलम् पतति
  • fruit falls from वध्वाः
Cow - गो - go (ओकारान्तः पुंलिङ्ग - okaaraanta pu.nliN^ga)
  • गोः फलम् पतति
  • fruit falls from गोः
Father - पितृ - pitRRi (रकारान्तः पुंलिङ्ग - rakaaraanta pu.nliN^ga)
  • पितुः फलम् पतति
  • fruit falls from पितुः
Giver - दातॄ - daatRRi (ऋकारान्तः पुंलिङ्ग - RRikaaraanta pu.nliN^ga)
  • दातुः फलम् पतति
  • fruit falls from दातुः
Mother - मातृ - maatRRi (ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
  • मातुः फलम् पतति
  • fruit falls from मातुः
King, Mountain - भूभृत् - bhuubhRRit (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • भूभृतः फलम् पतति
  • fruit falls from भूभृतः
Big - महत् - mahat (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • महतः फलम् पतति
  • fruit falls from महतः
You -Male (Respectful) - भवान् - bhavaan (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • भवतः फलम् पतति
  • fruit falls from भवतः
You - Female (Respectful) - भवती - bhavati (तकारान्त पुंलिङ्ग - takaaraanta sthri linga)
  • भवत्याः फलम् पतति
  • fruit falls from भवत्याः
King - राजन् - raajan (नकारन्तः पुंलिङ्ग - nakaaraanta pu.nliN^ga)
  • राज्ञः फलम् पतति
  • fruit falls from राज्ञः
Deed - कर्मन् - karman (न् कारान्तः नपुंलिङ्ग - n akaaraanta napu.nliN^ga)
  • कर्मणः फलम् पतति
  • fruit falls from कर्मणः
Merchant - वणिज् - vaNij (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • वणिजः फलम् पतति
  • fruit falls from वणिजः
Emperor - सम्राज् - samraaj (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • सम्राजः फलम् पतति
  • fruit falls from सम्राजः
Cloud - पयोमुच् - payomuch (चकारान्त पुंलिङ्ग - chakaaraanta pu.nlinga)
  • पयोमुगः फलम् पतति
  • fruit falls from पयोमुगः
Danger - विपद् - vipad (दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
  • विपदः फलम् पतति
  • fruit falls from विपदः
I - अस्मद् - asmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • मत् फलम् पतति
  • fruit falls from मत्
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • त्वत् फलम् पतति
  • fruit falls from त्वत्
He - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • तस्मात् फलम् पतति
  • fruit falls from तस्मात्
She - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • तस्याः फलम् पतति
  • fruit falls from तस्याः
That - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • तस्मै फलम् पतति
  • fruit falls from तस्मै
He (This Person) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • अस्मात् फलम् पतति
  • fruit falls from अस्मात्
She (This Person) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • आस्याः फलम् पतति
  • fruit falls from आस्याः
This (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • अस्मात् फलम् पतति
  • fruit falls from अस्मात्
Who, What (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • कस्मात् फलम् पतति
  • fruit falls from कस्मात्
Who, What (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • कस्याः फलम् पतति
  • fruit falls from कस्याः
Who, What (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • कस्मात् फलम् पतति
  • fruit falls from कस्मात्
All (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • सर्वस्मात् फलम् पतति
  • fruit falls from सर्वस्मात्
All (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • सर्वस्याः फलम् पतति
  • fruit falls from सर्वस्याः
All (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • सर्वस्मात् फलम् पतति
  • fruit falls from सर्वस्मात्

Shashti Vibhakti

Antha Example (Samskritam) Example (English)
Boy - बाल - baala (अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
  • इदं बालस्य पुस्तकं अस्ति
  • This is बालस्य book
Fruit - फल - phala (अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
  • इदं फलस्य पुस्तकं अस्ति
  • This is फलस्य book
Creeper - लता - lataa (आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
  • इदं लतायाः पुस्तकं अस्ति
  • This is लतायाः book
Poet - कवि - kavi (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • इदं कवेः पुस्तकं अस्ति
  • This is कवेः book
Husband - पति - pati (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • इदं पत्युः पुस्तकं अस्ति
  • This is पत्युः book
Friend - सखि - sakhi (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • इदं सख्युः पुस्तकं अस्ति
  • This is सख्युः book
Traveller - पथिन् - pathin (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • इदं पथः पुस्तकं अस्ति
  • This is पथः book
Intelligence - मति - mati (इकारान्तः स्त्रीलिङ्ग - ikaaraanta striiliN^ga)
  • इदं मतेः, मत्याः पुस्तकं अस्ति
  • This is मतेः, मत्याः book
Rain - वारि - vaari (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • इदं वारिणः पुस्तकं अस्ति
  • This is वारिणः book
Eye - akshi - phala (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • इदं अक्ष्णः पुस्तकं अस्ति
  • This is अक्ष्णः book
River - नदी - nadii (ईकारन्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • इदं नद्याः पुस्तकं अस्ति
  • This is नद्याः book
Wife - स्त्री - strii (ईकारान्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • इदं स्त्रियाः पुस्तकं अस्ति
  • This is स्त्रियाः book
Teacher - गूरु - guru (उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
  • इदं गुरोः पुस्तकं अस्ति
  • This is गुरोः book
Cow - धेनु - dhenu (उकारान्तः स्त्रीलिङ्ग - ukaaraanta striiliN^ga)
  • इदं धेन्वाः, धेनोः पुस्तकं अस्ति
  • This is धेन्वाः, धेनोः book
Honey - मधु - madhu (उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
  • इदं मधुनः पुस्तकं अस्ति
  • This is मधुनः book
Bride - वधू - vadhuu (ऊकारान्तः स्त्रीलिङ्ग - uukaaraanta striiliN^ga)
  • इदं वध्वाः पुस्तकं अस्ति
  • This is वध्वाः book
Cow - गो - go (ओकारान्तः पुंलिङ्ग - okaaraanta pu.nliN^ga)
  • इदं गोः पुस्तकं अस्ति
  • This is गोः book
Father - पितृ - pitRRi (रकारान्तः पुंलिङ्ग - rakaaraanta pu.nliN^ga)
  • इदं पितुः पुस्तकं अस्ति
  • This is पितुः book
Giver - दातॄ - daatRRi (ऋकारान्तः पुंलिङ्ग - RRikaaraanta pu.nliN^ga)
  • इदं दातुः पुस्तकं अस्ति
  • This is दातुः book
Mother - मातृ - maatRRi (ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
  • इदं मातुः पुस्तकं अस्ति
  • This is मातुः book
King, Mountain - भूभृत् - bhuubhRRit (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • इदं भूभृतः पुस्तकं अस्ति
  • This is भूभृतः book
Big - महत् - mahat (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • इदं महतः पुस्तकं अस्ति
  • This is महतः book
You -Male (Respectful) - भवान् - bhavaan (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • इदं भवतः पुस्तकं अस्ति
  • This is भवतः book
You - Female (Respectful) - भवती - bhavati (तकारान्त पुंलिङ्ग - takaaraanta sthri linga)
  • इदं भवत्याः पुस्तकं अस्ति
  • This is भवत्याः book
King - राजन् - raajan (नकारन्तः पुंलिङ्ग - nakaaraanta pu.nliN^ga)
  • इदं राज्ञः पुस्तकं अस्ति
  • This is राज्ञः book
Deed - कर्मन् - karman (न् कारान्तः नपुंलिङ्ग - n akaaraanta napu.nliN^ga)
  • इदं कर्मणः पुस्तकं अस्ति
  • This is कर्मणः book
Merchant - वणिज् - vaNij (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • इदं वणिजः पुस्तकं अस्ति
  • This is वणिजः book
Emperor - सम्राज् - samraaj (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • इदं सम्राजः पुस्तकं अस्ति
  • This is सम्राजः book
Cloud - पयोमुच् - payomuch (चकारान्त पुंलिङ्ग - chakaaraanta pu.nlinga)
  • इदं पयोमुचः पुस्तकं अस्ति
  • This is पयोमुचः book
Danger - विपद् - vipad (दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
  • इदं विपदः पुस्तकं अस्ति
  • This is विपदः book
I - अस्मद् - asmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • इदं मम, मे पुस्तकं अस्ति
  • This is मम, मे book
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • इदं तव, ते पुस्तकं अस्ति
  • This is तव, ते book
He - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इदं तस्य पुस्तकं अस्ति
  • This is तस्य book
She - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इदं तस्याः पुस्तकं अस्ति
  • This is तस्याः book
That - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदं तस्मात् पुस्तकं अस्ति
  • This is तस्मात् book
He (This Person) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इदं अस्य पुस्तकं अस्ति
  • This is अस्य book
She (This Person) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इदं अस्याः पुस्तकं अस्ति
  • This is अस्याः book
This (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदं अस्य पुस्तकं अस्ति
  • This is अस्य book
Who, What (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इदं कस्य पुस्तकं अस्ति
  • This is कस्य book
Who, What (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इदं कस्याः पुस्तकं अस्ति
  • This is कस्याः book
Who, What (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदं कस्य पुस्तकं अस्ति
  • This is कस्य book
All (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इदं सर्वस्य पुस्तकं अस्ति
  • This is सर्वस्य book
All (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इदं सर्वस्याः पुस्तकं अस्ति
  • This is सर्वस्याः book
All (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदं सर्वस्य पुस्तकं अस्ति
  • This is सर्वस्य book

Saptami Vibhakti

Antha Example (Samskritam) Example (English)
Boy - बाल - baala (अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
  • इदं बाले अस्ति
  • it is on बाले
Fruit - फल - phala (अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
  • इदं फले अस्ति
  • it is on फले
Creeper - लता - lataa (आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
  • इदं लतायाम् अस्ति
  • it is on लतायाम्
Poet - कवि - kavi (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • इदं कवौ अस्ति
  • it is on कवौ
Husband - पति - pati (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • इदं पत्यो अस्ति
  • it is on पत्यो
Friend - सखि - sakhi (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • इदं सखौ अस्ति
  • it is on सखौ
Traveller - पथिन् - pathin (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • इदं पथि अस्ति
  • it is on पथि
Intelligence - मति - mati (इकारान्तः स्त्रीलिङ्ग - ikaaraanta striiliN^ga)
  • इदं मतौ, मत्याम् अस्ति
  • it is on मतौ, मत्याम्
Rain - वारि - vaari (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • इदं वारिणि अस्ति
  • it is on वारिणि
Eye - akshi - phala (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • इदं अक्ष्णि, अक्षणि अस्ति
  • it is on अक्ष्णि, अक्षणि
River - नदी - nadii (ईकारन्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • इदं नद्याम् अस्ति
  • it is on नद्याम्
Wife - स्त्री - strii (ईकारान्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • इदं स्त्रियाम् अस्ति
  • it is on स्त्रियाम्
Teacher - गूरु - guru (उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
  • इदं गुरौ अस्ति
  • it is on गुरौ
Cow - धेनु - dhenu (उकारान्तः स्त्रीलिङ्ग - ukaaraanta striiliN^ga)
  • इदं धेन्वाम्, धेनौ अस्ति
  • it is on धेन्वाम्, धेनौ
Honey - मधु - madhu (उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
  • इदं मधुनि अस्ति
  • it is on मधुनि
Bride - वधू - vadhuu (ऊकारान्तः स्त्रीलिङ्ग - uukaaraanta striiliN^ga)
  • इदं वध्वाम् अस्ति
  • it is on वध्वाम्
Cow - गो - go (ओकारान्तः पुंलिङ्ग - okaaraanta pu.nliN^ga)
  • इदं गवि अस्ति
  • it is on गवि
Father - पितृ - pitRRi (रकारान्तः पुंलिङ्ग - rakaaraanta pu.nliN^ga)
  • इदं पितरि अस्ति
  • it is on पितरि
Giver - दातॄ - daatRRi (ऋकारान्तः पुंलिङ्ग - RRikaaraanta pu.nliN^ga)
  • इदं दातरि अस्ति
  • it is on दातरि
Mother - मातृ - maatRRi (ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
  • इदं मातरि अस्ति
  • it is on मातरि
King, Mountain - भूभृत् - bhuubhRRit (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • इदं भूभृति अस्ति
  • it is on भूभृति
Big - महत् - mahat (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • इदं महति अस्ति
  • it is on महति
You -Male (Respectful) - भवान् - bhavaan (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • इदं भवतिः अस्ति
  • it is on भवतिः
You - Female (Respectful) - भवती - bhavati (तकारान्त पुंलिङ्ग - takaaraanta sthri linga)
  • इदं भवति अस्ति
  • it is on भवति
King - राजन् - raajan (नकारन्तः पुंलिङ्ग - nakaaraanta pu.nliN^ga)
  • इदं राज्ञि, राजनि अस्ति
  • it is on राज्ञि, राजनि
Deed - कर्मन् - karman (न् कारान्तः नपुंलिङ्ग - n akaaraanta napu.nliN^ga)
  • इदं कर्मणि अस्ति
  • it is on कर्मणि
Merchant - वणिज् - vaNij (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • इदं वणिजि अस्ति
  • it is on वणिजि
Emperor - सम्राज् - samraaj (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • इदं सम्राजि अस्ति
  • it is on सम्राजि
Cloud - पयोमुच् - payomuch (चकारान्त पुंलिङ्ग - chakaaraanta pu.nlinga)
  • इदं पयोमुच् अस्ति
  • it is on पयोमुच्
Danger - विपद् - vipad (दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
  • इदं विपदि अस्ति
  • it is on विपदि
I - अस्मद् - asmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • इदं मयि अस्ति
  • it is on मयि
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • इदं त्वयि अस्ति
  • it is on त्वयि
He - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इदं तस्मिन् अस्ति
  • it is on तस्मिन्
She - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इदं तस्याम् अस्ति
  • it is on तस्याम्
That - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदं तस्य अस्ति
  • it is on तस्य
He (This Person) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इदं अस्मिन् अस्ति
  • it is on अस्मिन्
She (This Person) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इदं अस्याम् अस्ति
  • it is on अस्याम्
This (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदं अस्मिन् अस्ति
  • it is on अस्मिन्
Who, What (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इदं कस्मिन् अस्ति
  • it is on कस्मिन्
Who, What (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इदं कस्याम् अस्ति
  • it is on कस्याम्
Who, What (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदं कस्मिन् अस्ति
  • it is on कस्मिन्
All (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • इदं सर्वस्मिन् अस्ति
  • it is on सर्वस्मिन्
All (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • इदं सर्वस्याम् अस्ति
  • it is on सर्वस्याम्
All (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • इदं सर्वस्मिन् अस्ति
  • it is on सर्वस्मिन्

Ashtami Vibhakti

Antha Example (Samskritam) Example (English)
Boy - बाल - baala (अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
  • है बाल
  • Hey बाल
Fruit - फल - phala (अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
  • है फलम्
  • Hey फलम्
Creeper - लता - lataa (आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
  • है लते
  • Hey लते
Poet - कवि - kavi (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • है कवे
  • Hey कवे
Husband - पति - pati (इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • है पते
  • Hey पते
Friend - सखि - sakhi (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • है सखे
  • Hey सखे
Traveller - पथिन् - pathin (इकारन्तः पुंलिङ्ग - ikaaraanta pu.nliN^ga)
  • है पन्थाः
  • Hey पन्थाः
Intelligence - मति - mati (इकारान्तः स्त्रीलिङ्ग - ikaaraanta striiliN^ga)
  • है मते
  • Hey मते
Rain - वारि - vaari (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • है वारि
  • Hey वारि
Eye - akshi - phala (इकारान्तः नपुंलिङ्ग - ikaaraanta napu.nliN^ga)
  • है अक्षि, अक्षे
  • Hey अक्षि, अक्षे
River - नदी - nadii (ईकारन्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • है नदी
  • Hey नदी
Wife - स्त्री - strii (ईकारान्तः स्त्रीलिङ्ग - iikaaraanta striiliN^ga)
  • है स्त्रि
  • Hey स्त्रि
Teacher - गूरु - guru (उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
  • है गुरो
  • Hey गुरो
Cow - धेनु - dhenu (उकारान्तः स्त्रीलिङ्ग - ukaaraanta striiliN^ga)
  • है धेनो
  • Hey धेनो
Honey - मधु - madhu (उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
  • है मधु, मधो
  • Hey मधु, मधो
Bride - वधू - vadhuu (ऊकारान्तः स्त्रीलिङ्ग - uukaaraanta striiliN^ga)
  • है वधु
  • Hey वधु
Cow - गो - go (ओकारान्तः पुंलिङ्ग - okaaraanta pu.nliN^ga)
  • है गौः
  • Hey गौः
Father - पितृ - pitRRi (रकारान्तः पुंलिङ्ग - rakaaraanta pu.nliN^ga)
  • है पितः
  • Hey पितः
Giver - दातॄ - daatRRi (ऋकारान्तः पुंलिङ्ग - RRikaaraanta pu.nliN^ga)
  • है दातः
  • Hey दातः
Mother - मातृ - maatRRi (ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
  • है माता
  • Hey माता
King, Mountain - भूभृत् - bhuubhRRit (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • है भूभृत्
  • Hey भूभृत्
Big - महत् - mahat (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
  • है महन्
  • Hey महन्
You -Male (Respectful) - भवान् - bhavaan (तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
You - Female (Respectful) - भवती - bhavati (तकारान्त पुंलिङ्ग - takaaraanta sthri linga)
King - राजन् - raajan (नकारन्तः पुंलिङ्ग - nakaaraanta pu.nliN^ga)
  • है राजन्
  • Hey राजन्
Deed - कर्मन् - karman (न् कारान्तः नपुंलिङ्ग - n akaaraanta napu.nliN^ga)
  • है कर्मन्, कर्म
  • Hey कर्मन्, कर्म
Merchant - वणिज् - vaNij (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • है वणिज्
  • Hey वणिज्
Emperor - सम्राज् - samraaj (जकारन्तः पुंलिङ्ग - jakaaraanta pu.nliN^ga)
  • है सम्राट्
  • Hey सम्राट्
Cloud - पयोमुच् - payomuch (चकारान्त पुंलिङ्ग - chakaaraanta pu.nlinga)
  • है पयोमुच्
  • Hey पयोमुच्
Danger - विपद् - vipad (दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
  • है विपत्
  • Hey विपत्
I - अस्मद् - asmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • है *** I or अस्मद् (asmad) does not have vocative case. ***
  • Hey *** I or अस्मद् (asmad) does not have vocative case. ***
You - युष्मद् - yuShmad (दकारान्त सर्वनाम - dakaaraanta sarvanaama)
  • है *** You or युष्मद् (yuShmad) does not have vocative case. ***
  • Hey *** You or युष्मद् (yuShmad) does not have vocative case. ***
He - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • है *** He or तद् (tad) does not have vocative case. ***
  • Hey *** He or तद् (tad) does not have vocative case. ***
She - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • है *** She or तद् (tad) does not have vocative case. ***
  • Hey *** She or तद् (tad) does not have vocative case. ***
That - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • है तस्मिन्
  • Hey तस्मिन्
He (This Person) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • है *** He (This Person) or तद् (tad) does not have vocative case. ***
  • Hey *** He (This Person) or तद् (tad) does not have vocative case. ***
She (This Person) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • है *** She (This Person) or तद् (tad) does not have vocative case. ***
  • Hey *** She (This Person) or तद् (tad) does not have vocative case. ***
This (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • है *** This or तद् (tad) does not have vocative case. ***
  • Hey *** This or तद् (tad) does not have vocative case. ***
Who, What (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • है *** Who, What or किम् (kim) does not have vocative case. ***
  • Hey *** Who, What or किम् (kim) does not have vocative case. ***
Who, What (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • है *** Who, What or किम् (kim) does not have vocative case. ***
  • Hey *** Who, What or किम् (kim) does not have vocative case. ***
Who, What (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • है *** Who, What or किम् (kim) does not have vocative case. ***
  • Hey *** Who, What or किम् (kim) does not have vocative case. ***
All (m) - तद् - tad (दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
  • है सर्व
  • Hey सर्व
All (f) - तद् - tad (दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
  • है सर्वे
  • Hey सर्वे
All (n) - तद् - tad (दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
  • है सर्व
  • Hey सर्व